<?xml version="1.0" encoding="utf-8"?> <document> <s id="1">XX. *| See p.</s> <s id="2">A अकुरानर्पयेत्.</s> <s id="3">विलिखितमधुनापि संयमिभ्यां शिवमवलोक्य नटं चिदम्बरेशम् । अपहतकलुषाः कलौ मनुष्या दधति भवाब्धिविलङ्घनक्षमत्वम् ॥ २ ॥</s> <s id="4">''''समवस्थित''' appearing together, pre- senting themselves together; cf. द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति । M. Bh. on P. I. 1.3 Vart 6.</s> <s id="5">पृष्टादूनाधिकं न कर्तव्यमिति कात्यायन आह--</s> <s id="6">यत्किचिद्वस्तु तत्सर्वं गणितेन विना न हि ॥ १६ ॥</s> <s id="7">तत्र समागतं दृष्ट्वा सिंहारूढं सवल्लभम् । सश्चर्यस्तहुतं गत्वा मम पित्रेऽब्रवीज्जनः ॥ १२९</s> <s id="8">झण्यं सद्यः खेदवशोऽभवत् । तत्स्वजेन कृतावज्ञः को नामान्तर्न तप्यते ॥ १७</s> <s id="9">अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः । उवाच वचनं धीरः सादरं धर्मनन्दनः । २७</s> <s id="10">पुरुषश्च सत्वविधर्मा अपरिणामी शुद्धोऽन्यः सत्वात् इत्यनेन प्रकारेण ॥</s> <s id="11">वत्सं न कि के विषया न भुक्ता: स्थितोऽस्मि वा कं परिभूय नोच्चैः । इस्थं कृतार्थस्य मम ध्रुवं स्यान्मृत्युस्वदर्थे यबि कि न लब्धम् ॥ ६७ ॥</s> <s id="12">15. cf. also समवायो वर्णगतः क्रमविशेषः । Uddyota on the Bhasya mentioned above; (3) contact; cf रक्तै रागः समवाये स्वराणाम् R. Pr.</s> <s id="13">`सङ्कर्षणोऽपः सृष्ट्वाऽदौ तासु वीर्यमवासृजत् ।</s> <s id="14">च दर्शनं तस्य शंभुस्तीव्रतपोर्जितः । तस्यैवानुचरत्वं च स वनं वरमीश्वरात् ॥ ५४</s> <s id="15">वाञ्छितसूत्रजहारा हरा भवन्त्यन्यसूत्रजहरन्नाः । दृष्टांशैक्योनं फलमभीष्टनष्टांशमानं स्यात् ।। ९५ ॥</s> <s id="16">'''प्रथमा'''-सहि कहिं तुमम् ? (सखि क्व त्वम् ?)</s> <s id="17">अरे रे गाण्डीवाकर्षण बाहुशालिन्! अर्जुन! अर्जुन! क्वेदानीं गम्यते ? ।</s> <s id="18">पज्जालीअंति । [ अरे, तैलेन विना प्रदीपिकाः प्रज्वाल्यन्ते ।]</s> <s id="19">अन्ये भेदाः पूर्ववत् । संबन्धगुप्तं यथा--</s> <s id="20">भोक्तुम् । " अमैव' इति किम् । अग्रे भोजम्-अग्रे भुक्त्वा । 'विभाषागेप्रथमपूर्वेषु' (सू ३३४५) इति क्त्वाणमुलौ । । अमा चान्येन तुल्यविधानमेतत्</s> <s id="21">एकद्विकविकत्रिकजन्ये चोत्थाप्य विषमचतुरश्रे । मुरव भूभुजावलम्बककर्णाबाधाधनानि वद ॥ १०४(१/२) ॥</s> <s id="22">गोयूथस्य क्षितिभूति दलं तदलं शैलमूले षट तस्यांशा विपुलांवपन पूवपूवर्धमानाः ।</s> <s id="23">See श्रीधर.</s> <s id="24">भाष्यं तदुक्त्वार्पिपदस्य हस्ते :हस्तद्वयेनादरतो विनीतः । आदाय सर्वत्र निरैक्षतासौ :प्रसादगाम्भीर्यगुणाभिरामम् ॥ ८० ॥</s> <s id="25">लवपुरनगरं गत्वा तद्विस्थानोऽधिकारिमुख्याच ।।</s> <s id="26">::: मिथोपि वीरव्रजपाणिमुक्त-पृषत्कवक्त्वास्फलनप्रभूताः । ::: रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥</s> <s id="27">संनोमयीति-शुबस्य ब्रह्मणो मनःस्थानीयवाग्मनोमयौ । तदुक्तं महा आसिष्ठरामायणे-- अननीये मनस एव प्राधान्यात् ।। २२४ ।।</s> <s id="28">Nyayamrutatarangini.</s> <s id="29">राजन्यकं चेतवहं क्षितीन्द्रस्त्वयि स्थिते स्यामिति शान्तमेतत् ॥ ५५ ॥</s> <s id="30">'''सामान्यविहेित''' a general rule, a rule laid down in general which is restricted by special rules after- wards; cf. बाधकेनानेन भवितव्यं सामान्य- विहितस्य विशेषविहितेन M. Bh. on P. II. l.24 Vart.</s> <s id="31">202)=separation, breach. '''अत्य्न्तिक'''= lasting. - '''हस्त तलगत''':=in my power.</s> <s id="32">इत्युक्त्वान्तर्हिते देवे निरगच्छमहं बहिः। तण्डुला मे प्रदत्ताश्च तत्र देवोपजीविभिः ॥ २०</s> <s id="33">See also Vyakarana Mahabhasya Vol.</s> <s id="34">45 पवित्राधिवास चतुस्थानार्चनं कृत्वाहोमं कुर्याद्यधाविधि होमः अधिवासपवित्राणि गृहीत्वादेशिकस्स्वयं.</s> <s id="35">In the Bala Ramayana, Ravan in one of his vociferations is made to express himself thus : 'अराममपलक्ष्मणं भुवनमद्य निर्चानरम् etc.'</s> <s id="36">व्यवहारे परोपाचैौ, पू</s> <s id="37">'''आकृति''' lit. form; individual thing; cf. एकस्या अाकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीय- स्याश्च न भवति M.Bh on III.1.40 Vārt.6.</s> <s id="38">प्रविश्याथ पुरे तस्मिथुत्पत्य दिवि सानुगः । चिरं सुन्दरकः स्वेच्छे निर्दैन्यं विचचार सः ॥ १७७</s> <s id="39">78 श्रीभूमिभ्यांततो देवमालयेनं प्रवेशयेत् विशेषोत्सव क्रमः ननाह्निरोत्सवः प्रधमेहनि कल्याणं वनविहार मनंतरे.</s> <s id="40">व्यञ्जयन् कम्पयामास सर्वान् स्थावरजङ्गमान् । अथ ब्रह्मादिभिर्देवैः अनुनीतेऽपि मास्ते ॥ ५३</s> <s id="41">महसेनसुता देवी नरेन्द्र सा । जाता वासवदत्तेयं संपन्ना महिषी च ॥ ३४</s> <s id="42">'''स्पष्टम् । अङ्कित । अश्चित । कुण्ठित । शान्त । गुम्फित ।'''</s> <s id="43">नृपोय दध्रे वसुधां सुधांशु-भाजिद्यशा दुर्लभराज्ञसंज्ञः । भ्रुवैव संगान्समरांगणे यः प्रापीपठद्वैरिगणान्निकामं ॥ २५ ॥</s> <s id="44">क्षमत्र मम दौख्यं भक्तस्य पुरुषोत्तम!। वरदने वासुदेव! भवान् श्रेष्ठतमो मतः ॥ १८२</s> <s id="45">पूर्वमत्र विनिर्दिष्ठास्त इमे पञ्चसन्धयः । बीजोत्पतिर्मुखं नानाभावार्थरससंभवा । ६५ ॥</s> <s id="46">मासिकम् । प्रावृषेण्यम् ।</s> <s id="47">7 0 cmits . यथा and दृष्टवत आशङ्कत सुहृद्वधूनवृद्धान् बहमन्यत ॥ ३९ ॥</s> <s id="48">4अ. येनाशु येन, का. यानाश्नुतेन विरहय्य तनुं न मेऽन्यत् ।</s> <s id="49">बन्ध्या पुत्रं प्रसूतेह ममादत्र न संशयः। पुरुषो धनमन्विच्छन् धनी भवति नित्यदा॥ ७७</s> <s id="50">Middle, S. 1 dvise, 2 dviksd , 3 dvistd, D. 1 dvisvdhe, 2 dvisdthe, 3 dvisite , P. 1 dvistndhe , 2 dviddhvd , 3 dvisate .</s> <s id="51">'''शार'''- स्पष्टोऽभूदाशयोऽस्याः ।</s> <s id="52">इति उपलक्षणं वेदितव्यम् ।</s> <s id="53">कर्णे विशीर्णे कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन । कीर्तिः समाश्लिष्यति डाहलोव न दन्ताडङ्कनिभाधुनापि ॥१०३॥</s> <s id="54">10 मम विमृशतः काय-... नन्दकुलकालभुजगीं ...</s> <s id="55">स प्रतस्थे ततो दैत्या सह, घामवत्या । स्वपुरीं प्रति गजेन्द्रः प्रातरेवापरेऽहनि ॥ १४</s> <s id="56">विरहक्षामवपुषं मनःसंमोहदायिनम् । ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ॥ ७५</s> <s id="57">'द्वयं द्वयं समं कोष्ठं कृत्वान्येष्वेकमर्पयेत् ।</s> <s id="58">'''संचय''' a collection or a group; cf. वर्णसंचय which means अक्षरसमाम्नाय or alphabet.</s> <s id="59">1. ज्नान् 4.कारम् 2. राख्या 5. यो. सू.</s> <s id="60">58. अशानजम् Acc. sing. of the neu 70, अतः Ady.</s> <s id="61">ततोऽगस्येन मुनिना शैलेऽयं प्रथितोऽभवत् ।</s> <s id="62">परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥ मिष्टमन्नं तु यो भुक्त्वा पश्चात्कदशनं लघु ।</s> <s id="63">3). ननु कार्याभावात् कारणाभावः ॥२॥</s> <s id="64">काव्यतीर्थे, साहित्यरत्न</s> <s id="65">A . योगथोगदोष, 5. च - पद्महस्ता, 5.</s> <s id="66">उदुम्बराः सन्त्यस्मिन्देशे औदुम्बर</s> <s id="67">च संपाद्य तत्र सुखमपि साधयति, स्तामिति । '''शृणु दुःखं तदा नास्ति ततस्ते शिष्यते सुखम् ।। ३३॥'''</s> <s id="68">6. गद्यपद्यात्मकं, ". तु 8. हु.</s> <s id="69">'''रामशार्मा''' the same as रामतर्कवागीश.</s> <s id="70">' असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिः' इति लक्षणान्तरम् । वृषळी । ' सत्यन्तम्' किम् । शुक्ला । 'सकृत्'- इत्यादि किम् । देवदत्ता ।</s> <s id="71">दृश्यबुद्याद्यतिरिक्तः, स चा ऽऽत्मेति । भक्तृभावा- तु द्रष्टुभावात् , दृश्येन द्रष्टुरनुमानादित्यर्थः । इश्य- त्वं च बुद्ध्यादीनां सुखाद्यात्मकतया पृथिव्यादिवद्- नुमितम् ॥</s> <s id="72">अप्यरुपमानं परवस्तु लोके नैपहार्य किल सत्यसन्ध !। जनैरनेकैर्बहुजमयतैः आयाससध्यं बहुपापसञ्चयम् ॥ ५२</s> <s id="73">कुत्वेषुगुणसमासं बाणार्धगुणं शरासने गणितम् । शरवर्गात्पञ्चगुणाज्ज्यावर्गयुतात्पदं काष्ठम् ॥ ४३ ॥</s> <s id="74">विश्वे ति- विश्वं धारयतीति तथा ।</s> <s id="75">8, cale.</s> <s id="76">'''देह धर्मान् मिमीते । अन्योऽन्याध्यस्त'''</s> <s id="77">79. '''श्ववृत्ति''', Cf.</s> <s id="78">चरेत् । तस्य प्रयोगः--उक्तदिनात्पूर्वेद्युस्तदहरेव वा समस्तसंपदिति पर्षदं</s> <s id="79">एभ्यो ण्यः | एति संज्ञायाम्--' (सू १०२३) इति सस्य षः । हारेि षेण्यः । लाक्षण्यः । कारिः शिल्पी, तस्मात् तान्तुवाय्य: । कौम्भकार्यः। नापित्य</s> <s id="80">तस्माद्वयकार्येऽर्थे,उ</s> <s id="81">देवदासोऽपि कुवधूवाक्शल्यैस्तैर्बहिर्गतः। कीलितामिव तत्कालं धनाशां हृदये दधौ ॥ ३९</s> <s id="82">वम् ? । ] ( इति पादयोः पतति )</s> <s id="83">चिह्नस्य शृङ्गादेः ।</s> <s id="84">D. TarraHrg तच्छोणिताक्तवसनं प्रतिघस्रमेष :कासारतीरगशिलातलपृष्ठभागे । नेनेक्ति भक्तिवशगो न जुगुप्सतेऽसौ :यावन्मलं तदपगच्छति तावदद्धा ॥ ९० ॥</s> <s id="85">स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः । वराहाद्यष्टतीर्थाभिसेविताङ्घ्रसरोरुहः ॥ १४२</s> <s id="86">राजकृपेति –राजन्ती शोभमाना कृपा यस्याः।</s> <s id="87">समापत्तिर्द्वयी व्याख्याता । '''उभयोरिति''' सवितर्कनिर्वितर्कयोर्मध्ये '''एतयैव निर्वितर्कया वितर्कहानिर्व्याख्याता''' निर्विचारा व्याख्यातेति । सविचारा चार्थात्स</s> <s id="88">1 सखि ॥ प्रियम् । मे । प्रियम् ॥ किम् । तु। अद्य । एव । शकुन्तला। नीयते । इति । उत्कण्ठासाधारणम् । इदानीम् । परितोषम् । अनुभवामि । 6.</s> <s id="89">तत्क्षणं तिसृभिः सार्ध ब्राह्मणीभिरहं ततः। शीलभृशभयादात्तस्वल्पवस्त्र पलायिता ॥ ११४</s> <s id="90">शोकास्पदं स कमलं कमलं व्यनाङ्क्षीत् :हेमन्तकालख लसङ्गतिदूषितं तत् । शोच्यास्तदा सरसिजैर्बिरहात्सरस्यो :जाताः परं कुलवधूरिव निस्तनूजा ॥ ५५ ॥</s> <s id="91">यत्केशपाशविनिवेशितपुष्पमाला- सौरभ्यलुब्धमधुपायिगणस्तमन्तात् । भ्राम्यन् व्यराजत विरोदितुमागते वा वेदः स्वयं प्रथितशब्दुमवो हि मूर्तः ॥ २८ ॥</s> <s id="92">3 sloka-एकrica, page 868. स्वभावानु--A and c.</s> <s id="93">बाहुप्रतिबाहू द्वौ त्रयोदशावनिरियं चतुर्दश च । वदनेऽपि चतुहेताः काबाधा कोऽन्तरावलम्बश्च । १८५(१/२) ॥</s> <s id="94">'''र्'''(1) second letter of the यण् class ( semi-vowels ) which has got the properties नादभागित्व, घोषवत्त्व,' संवृतत्व and अल्पप्राणता i. e. it is a sonant, inaspirate consonant.</s> <s id="95">18, 19; cf. ये हि द्रुतायां वृत्तौ वर्णा- स्त्रिभागाधिकास्ते मध्यमायां, ये मध्यमायां वर्णास्त्रिभागाधिकास्ते विलाम्बितायाम् । M. Bh. on P. I.1.70, Vart.</s> <s id="96">'''कध्यै कध्यैन्''' kṛt affix अध्यै of the infinitive in Vedic Literature: cf. तुमर्थे सेसे...कध्यैकध्यैन्..तवेनः P.III.4.9.</s> <s id="97">See तनादेि.</s> <s id="98">यत्र स्मरप्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः योषितां फएटरवेषु क्षणमात्रविश्रमप्रदायिनः भवन्ति ।</s>