Andrzej Duda w 2008
आन्द्झेइ दुदा इत्ययं २००८ तमे वर्षे


Po objęciu prezydentury przez Andrzeja Dudę zintensyfikowano relacje polsko-amerykańskie, zwiększając częstotliwość spotkań prezydentów obu państw[158].
आन्द्झेइ दुदा इत्यनेन राष्ट्रपतिपदं स्वीकृत्य पोलॅण्डश-अमेरिान-सम्बन्धाः तीव्राः अभवन्, येन उभयोः देशयोः राष्ट्रपतियोः मध्ये मिलनस्य आवृत्तिः वर्धिता। [1]

Istotnym wydarzeniem otwierającym nowy rozdział we współpracy Warszawy i Waszyngtonu była wizyta prezydenta Donalda Trumpa w Warszawie 6 lipca 2017 przy okazji Szczytu Inicjatywy Trójmorza. Polska i Stany Zjednoczone zawarły również porozumienia dotyczące gazu[159][160][161] oraz wzmocniły współpracę w obszarze bezpieczeństwa i obronności. Prezydenci RP i USA, podczas wizyty oficjalnej prezydenta Dudy w Waszyngtonie w 2018, podpisali wspólną deklarację o polsko-amerykańskim partnerstwie strategicznym[162][163].
वार्सा-वाशिङ्गटन्-नगरयोः सहकार्यस्य नूतनम् अध्यायम् उद्घाटयन् एकः महत्त्वपूर्णः कार्यक्रमः राष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य २०१७ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के त्रि-सागर-उपक्रम-शिखरसम्मेलनस्य अवसरे वार्सा-नगरस्य यात्रा आसीत् । पोलॅण्ड्-देशः अमेरिका-देशः च भूमिगतस्य गॅस् इत्यस्य विषये सहमतिं कृतवन्तौ [1] [2] [3] कृत्वा सुरक्षा-रक्षा-क्षेत्रे सहकार्यं सुदृढं कृतवन्तौ । पोलॅण्ड्-गणराज्यस्य अमेरिका-देशस्य च राष्ट्रपतिभिः २०१८ तमे वर्षे राष्ट्रपति-दुडा-महोदयस्य वाशिङ्गटन-नगरस्य आधिकारिकयात्रायाः समये पोलिश-अमेरिकन-रणनीतिकसाझेदारीविषये संयुक्तघोषणायां हस्ताक्षरं कृतम् [4] [5]। अस्मिन् क्षेत्रे अमेरिकीसैन्यस्य उपस्थितिं सुदृढं कर्तुं प्रतिबद्धता २०१९ तमे वर्षे [6] राष्ट्रपतिस्य वाशिङ्गटन्-नगरस्य भ्रमणकाले गृहीतनिर्णयैः कार्यान्विता । तस्मिन् समये राष्ट्रपतिनां संयुक्तघोषणायां हस्ताक्षरं कृतम्, अन्येषां मध्ये, पोलॅण्ड्देशे अमेरिकासैनिकानाम् उपस्थितिः [7] । अस्य प्रावधानाः न्यूयोर्कनगरे २०१९ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के राष्ट्रपतिभिः हस्ताक्षरितेन अन्येन घोषणेन स्पष्टीकृताः [8] ।

W latach 1979–1987 uczęszczał do Szkoły Podstawowej im. Janka Krasickiego w Krakowie (obecna SP nr 33 im. Króla Stefana Batorego w Krakowie[11]). Szkoła była wówczas placówką badawczą Wyższej Szkoły Pedagogicznej w Krakowie. W szkole działał Szczep 5 KDH „Wichry”, do którego należał także Andrzej Duda[12].
१९७९-१९८७ तमेषु वर्षेषु सः क्राको-नगरे यानेक् क्राशित्स्कि इत्यस्य नामधेयेन प्राथमिकविद्यालये (राजा स्तेफ़ान् बातोरि इत्यस्य नामधेयेन ३३ इति सङ्ख्यया सह प्राथमिकविद्यालये तद् यद् वर्तमानम्) अध्ययनं कृतवान् [1] )। तस्मिन् समये एतत् विद्यालयं क्राको-नगरे शिक्षाशास्त्रविश्वविद्यालयस्य अनुसन्धानसंस्थानम् आसीत् । Szczep ५ KDH "Wichry" इति ख्यातः समूहः विद्यालये सक्रियः आसीत्, यस्य आन्द्झेइ दुदा इत्ययम् अपि अन्तर्भवति स्म [2] ।

Od 1987 uczęszczał do klasy humanistycznej II Liceum Ogólnokształcącego w Krakowie, w którym zdał maturę w 1991[13].
१९८७ तमे वर्षात् सः क्राको-नगरे द्वितीय-उच्चविद्यालयस्य मानविकी-विद्यालयकक्षायाम् अध्ययनं कृतवान्, यत्र १९९१ तमे वर्षे अन्तिमपरीक्षायाम् उत्तीर्णः अभवत् ।

Przypisy
टिप्पण्यः

Kariera polityczna
राजनैतिकप्रगतिः

Andrzej Sebastian Duda (ur. 16 maja 1972 w Krakowie[1][2]) – polski prawnik i polityk, od 6 sierpnia 2015 prezydent Rzeczypospolitej Polskiej.
आन्द्झेइ सेबास्त्यान् दुदा (१९७२-तमे वर्षे मे-मासस्य १६-तमेे दिने क्राको-नगरे जातः [1] [1] ) - पोलॅण्ड्-देशीयः वकीलः राजनीतिज्ञः च, २०१५-तमस्य वर्षस्य अगस्त्-मासस्य ६ तः, पोलॅण्ड्-गणराज्यस्य राष्ट्रपतिः अस्ति ।

Doktor nauk prawnych, w latach 2006–2007 podsekretarz stanu w Ministerstwie Sprawiedliwości, w latach 2008–2010 podsekretarz stanu w Kancelarii Prezydenta Lecha Kaczyńskiego, w latach 2007–2011 członek Trybunału Stanu, poseł na Sejm VII kadencji (2011–2014), poseł do Parlamentu Europejskiego VIII kadencji (2014–2015).
विधिशास्त्रस्य डॉक्टर् इत्ययं, २००६–२००७ तमे वर्षे न्यायमन्त्रालये राज्यस्य उपसचिवः, २००८–२०१० तमे वर्षे लेख़ काचिंस्कि इत्यस्य राष्ट्रपत्युः कार्यालये राज्यस्य उपसचिवः, २००७–२०११ तमे वर्षे राज्यन्यायाधिकरणस्य सदस्यः, ७ तमस्य कार्यकालस्य पोलॅण्ड्-देशीय-संसदस्य सदस्यः (२०११–२०१४), ८ तमस्य कार्यकालस्य यूरोपीयसंसदस्य सदस्यः (२०१४–२०१५) ।

Andrzej Duda podczas kampanii prezydenckiej (30 marca 2015)
राष्ट्रपतिपदप्रचारस्य समये आन्द्झेइ दुदा इत्ययं (२०१५ तमे वर्षे मार्च्-मासस्य ३० तमे दिने)

W ramach prowadzonej w okresie od 7 lutego 2015 do 22 maja 2015 kampanii wyborczej, odwiedził 241 miejscowości w kraju[62] oraz udał się do Londynu i Strasburga. Koncepcja prowadzonej kampanii wyborczej opierała się w głównej mierze na małych spotkaniach lokalnych często nietransmitowanych przez główne media krajowe[63]. W trakcie kampanii Andrzej Duda złożył obietnice m.in. obniżenia wieku emerytalnego, podniesienia kwoty wolnej od podatku oraz udzielenia pomocy „frankowiczom”[64].
२०१५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्कात् २०१५ तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्कपर्यन्तं कृते निर्वाचन-अभियानस्य भागत्वेन सः देशस्य २४१ नगराणि [1] गत्वा लण्डन्-नगरं, स्ट्रासबर्ग्-नगरं च गतः । निर्वाचनप्रचारस्य अवधारणा मुख्यतया लघुस्थानीयसमागमानाम् आधारेण आसीत्, ये प्रायः मुख्यराष्ट्रीयजनसम्पर्कमाध्यमेन प्रसारिताः नासीत् [2] । अभियानस्य समये आन्द्झेइ दुदा इत्यनेन उदाहरणतया न्यूनतमनिवृत्तिवयसः न्यूनीकरणस्य, करमुक्तभत्तावर्धनस्य, "स्विट्ज़र्लॅण्ड-देशीय-फ़्रॅङ्क्-मुद्रा-ऋणग्राहकेभ्यः" सहायतायाः च प्रतिज्ञाः कृताः ।

W przeprowadzonej 10 maja 2015 pierwszej turze głosowania zajął pierwsze miejsce, zdobywając 5 179 092 głosy, co stanowiło 34,76% głosów ważnych. Ponieważ żaden z kandydatów nie przekroczył progu 50% głosów ważnych, Andrzej Duda wszedł do drugiej tury głosowania wraz z ubiegającym się o reelekcję Bronisławem Komorowskim, który otrzymał 33,77% głosów ważnych[65]. Spośród kandydatów, którzy odpadli w pierwszej turze, oddanie na niego głosu zadeklarował Grzegorz Braun[66].
२०१५ तमस्य वर्षस्य मे-मासस्य १० दिनाङ्के प्रथमचरणस्य मतदानस्य प्रथमस्थानं प्राप्तवान्, ५ स्थानं प्राप्तवान् १७९ इति ०९२ मतं प्राप्तम्, यत् वैधमतानाम् ३४.७६% अभवत् । यतो हि कश्चन अपि उम्मीदवारः वैधमतस्य ५०% सीमां न अतिक्रान्तवान्, अतः आन्द्रेज् दुडा पुनः निर्वाचनप्रत्याशी ब्रोनिस्लाव कोमोरोव्स्की इत्यनेन सह मिलित्वा मतदानस्य द्वितीयचक्रं प्रविष्टवान्, यः वैधमतानाम् ३३.७७% प्राप्तवान् प्रथमपरिक्रमे ये अभ्यर्थिनः त्यक्तवन्तः तेषु ग्रेगोर्ज् ब्राउन् इत्यनेन तस्य मतदानस्य घोषणा कृता । द्वितीयपरिक्रमात् पूर्वं सः पोलॅण्ड्-गणराज्यस्य दक्षपक्षस्य, वास्तविकायाः राजनीतेः सङ्घः, आत्मरक्षायाः पुनरुत्थानस्य च समर्थनं प्राप्तवान् ।

Andrzej Duda podczas ceremonii podpisania polsko-amerykańskiej umowy o wzmocnionej współpracy obronnej (2020)
पोलॅण्ड्-देशीयः अमेरिका-देशीयः च वर्धन-रक्ष-सहकार-अनुबन्धस्य (२०२०) हस्ताक्षर-समारोहस्य समये आन्द्झेइ दुदा इत्ययम्

Jest synem Jana Dudy, elektrotechnika, profesora nauk technicznych i samorządowca oraz Janiny Milewskiej-Dudy, profesor nauk chemicznych. Jego rodzice swoją działalność zawodową związali z Akademią Górniczo-Hutniczą im. Stanisława Staszica w Krakowie[3]. Ma dwie młodsze siostry – Annę i Dominikę[4].
सः १९७२ तमे वर्षे मे-मासस्य १६ दिनाङ्के क्राको-नगरे जन्म प्राप्नोत् । सः (विद्युत्-अभियन्तुः, तकनीकीविज्ञानस्य प्राध्यापकस्य, स्थानीयसर्वकारस्य अधिकारिणः च रूपेण भूतः) यान् दुदा इत्यस्य तथा (रासायनिकविज्ञानस्य प्राध्यापिकायाः रूपेेण भूता) यानिना मिलेफ़्स्का-दुदा इत्यस्य पुत्रः अस्ति । तस्य मातापितरौ स्वस्य व्यावसायिकक्रियाकलापं क्राको-नगरे स्तानिस्लाफ़् स्ताषित्स् इत्यस्य मामधेयेन विज्ञानप्रौद्योगिकीविश्वविद्यालयेन सह सम्बद्धवन्तौ । तस्य द्वौ अनुजभगिन्यौ स्तः – अन्ना, डोमिनिका च । तस्य मातुलः राजनेता आन्तोनि दुदा इत्ययम् अस्ति ।

Wykształcenie i praca zawodowa
शिक्षा तथा व्यावसायिककार्यम्

Stosunki polsko-amerykańskie
पोलॅण्ड्-आमेरिका-देशीयाः सम्बन्धाः

Prezydenci: Prezydent Andrzej Duda i prezydent USA Donald Trump po podpisaniu wspólnej Deklaracji dotyczącej pogłębienia współpracy obronnej, Nowy Jork, USA (23 września 2019)
राष्ट्रपतयः : रक्षासहकार्यं गभीरं कर्तुं संयुक्तघोषणायां हस्ताक्षरं कृत्वा राष्ट्रपतिः आन्द्झेइ दुदा इत्ययम् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्प् इत्ययं च, न्यूयॉर्क-नगरम्, अमेरिका (सितम्बर् २३, २०१९)

Prezydent USA Joe Biden z prezydentem Polski Andrzejem Dudą, Warszawa, 26 marca 2022 roku[157]
अमेरिकीराष्ट्रपतिः जो बैडन् इत्ययं पोलॅण्ड्-देशीयः राष्ट्रपतिः आन्द्झेइ दुदा इत्यनेन सह, वार्सा-नगरं, मार्च् २६, २०२२ [1]