युवा क्रान्तिकारी खुदीराम बोस (१९०५ में)
युवा क्रान्तिकारी खुदीराम बोस (१९०५ तमे वर्षे)
खुदीराम बोस (बांग्ला: ক্ষুদিরাম বসু ; जन्म: १८८९ - मृत्यु : १९०८) भारतीय स्वाधीनता के लिये मात्र १९ साल की उम्र में हिन्दुस्तान की आजादी के लिये फाँसी पर चढ़ गये। कुछ इतिहासकारों की यह धारणा है कि वे अपने देश के लिये फाँसी पर चढ़ने वाले सबसे कम उम्र के ज्वलन्त तथा युवा क्रान्तिकारी देशभक्त थे। लेकिन एक सच्चाई यह भी है कि खुदीराम से पूर्व १७ जनवरी १८७२ को ६८ कूकाओं के सार्वजनिक नरसंहार के समय १३ वर्ष का एक बालक भी शहीद हुआ था। उपलब्ध तथ्यानुसार उस बालक को, जिसका नम्बर ५०वाँ था, जैसे ही तोप के सामने लाया गया, उसने लुधियाना के तत्कालीन डिप्टी कमिश्नर कावन की दाढी कसकर पकड ली और तब तक नहीं छोडी जब तक उसके दोनों हाथ तलवार से काट नहीं दिये गये बाद में उसे उसी तलवार से मौत के घाट उतार दिया गया था। (देखें सरफरोशी की तमन्ना भाग ४ पृष्ठ १३)
खुदीराम बोस (बांग्ला: ক্ষুদিরাম বসু ; जन्म: १८८९ - मृत्यु : १९०८) भारतस्य स्वाधीनतायै १९ वर्षस्य वयसि हिन्दुस्थानस्य मृत्युदण्डं प्राप्तवान् । केषाञ्चन इतिहासविदां मतम् अस्तिय यद्, लघुनि वयसि भारताय क्रान्तिं कुर्वन् मृत्युदण्डं प्राप्वतेषु क्रान्तिकारिषु सः यवतमः आसीदिति । परन्तु १८७२ वर्षस्य जनवरी-मासस्य १७ दिनाङ्के कूकाओं इत्यत्र जाते सार्वजनिकनरसंहारे त्रयोदश (१३) वर्षीयः कश्चन बालकः अपि मृत्युङ्गतः इति श्रूयते । सः त्रयोदशवर्षीयः बालकः तस्मिन् नरसंहारे पञ्चाशत्तमः (५०) आसीत् । यदा सैनिकाः तं बालकं अग्निगोलकक्षेपकस्य सम्मुखं स्थापितवन्तः, तदा सः लुधियाना-प्रदेशस्य तत्कालीनस्य उपायुक्तस्य (Deputy Commissionaire) कावन इत्येतस्य मासुरीं (श्मश्रुं) दृढतया अगृह्णात् । तेन त्रयोदशवर्षीयेण बालकेन तस्य उपायुक्तस्य मासुरी तावत् पर्यन्तं न त्यक्ता, यावता अङ्ग्लसैनिकैः तस्य हस्तौ न अछिद्येताम् <ref> सरफरोशी की तमन्ना, भागः ४, पृ. १३ </ref>।
जन्म व प्रारम्भिक जीवन
जन्म, प्रारम्भिकं जीवनञ्च
खुदीराम का जन्म ३ दिसंबर १८८९ को पश्चिम बंगाल के मिदनापुर जिले के बहुवैनी नामक गाँव में बाबू त्रैलोक्यनाथ बोस के यहाँ हुआ था। उनकी माता का नाम लक्ष्मीप्रिया देवी था। बालक खुदीराम के मन में देश को आजाद कराने की ऐसी लगन लगी कि नौवीं कक्षा के बाद ही पढ़ाई छोड़ दी और स्वदेशी आन्दोलन में कूद पड़े। छात्र जीवन से ही ऐसी लगन मन में लिये इस नौजवान ने हिन्दुस्तान पर अत्याचारी सत्ता चलाने वाले ब्रिटिश साम्राज्य को ध्वस्त करने के संकल्प में अलौकिक धैर्य का परिचय देते हुए पहला बम फेंका और मात्र १९ वें वर्ष में हाथ में भगवद गीता लेकर हँसते - हँसते फाँसी के फन्दे पर चढकर इतिहास रच दिया।
खुदीरामस्य जन्म ३ दिसम्बर १८८९ दिनाङ्के पश्चिम बङ्गाल-राज्यस्य मिदनापुर-मण्डलस्य बहुवैनी-नामके ग्रामे अभवत् । तस्य पितुः नाम बाबू त्रैलोक्यनाथ बोस, मातुश्च नाम लक्ष्मीप्रिया देवी आसीत् । बालखुदीरामस्य मनसि देशस्य स्वतन्त्रतायै नवम्याः कक्षायाः एव सँल्लग्नः आसीत् । क्रान्तिकार्ये रतः सः स्वस्य अभ्यासम् अपि अत्यजत् । सः स्वदेश्यान्दलस्य सक्रियः क्रान्तिकारी आसीत् । छात्रजीवनात् युवावस्थायां यावत् हिन्दुस्थानस्य स्वातन्त्राय अविरतं समयं परिश्रमं कर्ता खुदीरामः अत्याचारिणः आङ्ग्लसर्वकारस्य उच्छेदनम् इच्छति स्म । अलीपुरमध्ये यः प्रख्यातः विस्फोटः जातः आसीत्, तस्मिन् काण्डे खुदीरामः अपि विरतः आसीत् । एकोनविंशे वयसि हस्ते भगवद्भगवद्गीतां गृहीत्वा प्रसन्नमुखः खुदीरामः मृत्युदण्डं स्वीकृतवान् ।
क्रान्ति के क्षेत्र में
क्रान्तौ योगदानम्
स्कूल छोड़ने के बाद खुदीराम रिवोल्यूशनरी पार्टी के सदस्य बने और वन्दे मातरम् पैफलेट वितरित करने में महत्वपूर्ण भूमिका निभायी। १९०५ में बंगाल के विभाजन (बंग-भंग) के विरोध में चलाये गये आन्दोलन में उन्होंने भी बढ़-चढ़कर भाग लिया।
शालायाः अध्ययनं त्यक्त्वा खुदीरामः 'रिवोल्यूशनरी पार्टी' इत्याख्यस्य दलस्य सदस्यः अभवत् । तत्र तेन वन्दे मातरम् इत्याख्यस्य प्रचारपत्रस्य वितरितकार्यात् स्वयोगदानस्य आरम्भः कृतः । १९०५ तमे वर्षे वङ्गभङ्गस्य विरोधाय आरब्धस्य आन्दोलनस्य सक्रियेषु सदस्येषु सोऽपि अन्यतमः ।
राजद्रोह के आरोप से मुक्ति
राजद्रोहस्य आरोपात् मुक्तिः
खुदीराम बसु अंग्रेज सिपाहियों की गिरफ्त में
खुदीराम बसु आङ्ग्लसैनिकैः बद्धः
फरवरी १९०६ में मिदनापुर में एक औद्योगिक तथा कृषि प्रदर्शनी लगी हुई थी। प्रदर्शनी देखने के लिये आसपास के प्रान्तों से सैंकडों लोग आने लगे। बंगाल के एक क्रांतिकारी सत्येंद्रनाथ द्वारा लिखे ‘सोनार बांगला’ नामक ज्वलंत पत्रक की प्रतियाँ खुदीरामने इस प्रदर्शनी में बाँटी। एक पुलिस वाला उन्हें पकडने के लिये भागा। खुदीराम ने इस सिपाही के मुँह पर घूँसा मारा और शेष पत्रक बगल में दबाकर भाग गये। इस प्रकरण में राजद्रोह के आरोप में सरकार ने उन पर अभियोग चलाया परन्तु गवाही न मिलने से खुदीराम निर्दोष छूट गये।
१९०६ तमस्य वर्षस्य फरवरी-मासे मिदनापुरे काचित् औद्योगिकी, कृषिसम्बद्धा च प्रदर्शनी आयोजिता आसीत् । प्रदर्शनीं द्रष्टुं समीपस्थेभ्यः प्रान्तेभ्यः असङ्ख्याकाः जनाः उरस्थिताः आसन् । वङ्गप्रदेशस्य केनचित् क्रान्तिकारिणा सत्येन्द्रनाथेन लिखतस्य ‘सोनार बांगला’ इति नामकस्य ज्वलन्तपत्रस्य प्रतयः खुदीरामः प्रदर्शन्याः अवसरे व्यतरयत् । कश्चन आरक्षकः खुदीरामं ग्रहीतुं तस्य पृष्ठे अधावत्, परन्तु खुदीरामः तस्य आरक्षकस्य मुखे मुष्टिकाप्रहारमं कृत्वा शेषपत्राणि स्वीकृत्य अधावत् । एतस्य कृतस्य कृते तस्योपरि अभियोगः अपि अभवत्, परन्तु तस्य विरुद्धं कोऽपि साक्षी नासीत्, अतः सः निर्दोषः असिद्ध्यत ।
इतिहासवेत्ता मालती मलिक के अनुसार २८ फरवरी १९०६ को खुदीराम बोस गिरफ्तार कर लिये गये लेकिन वह कैद से भाग निकले। लगभग दो महीने बाद अप्रैल में वह फिर से पकड़े गये। १६ मई १९०६ को उन्हें रिहा कर दिया गया।
इतिहासज्ञात्री मालती मलिक इत्यस्याः मतानुसारं २८ फरवरी १९०६ दिनाङ्के खुदीराम बोस इत्येषः आङ्ग्लारक्षकैः गृहीतः, परन्तु सः कारागारात् पलायने सफलः अभवत् । ततः पुनः अप्रैल-मासे आङ्ग्लारक्षकाः तं धर्तुं समर्थाः अभूवन् । परन्तु १६ मई १९०६ दिनाङ्के सः अभियोगाद् विमुक्तः ।
६ दिसंबर १९०७ को खुदीराम ने नारायणगढ़ रेलवे स्टेशन पर बंगाल के गवर्नर की विशेष ट्रेन पर हमला किया परन्तु गवर्नर बच गया। सन १९०८ में उन्होंने दो अंग्रेज अधिकारियों वाट्सन और पैम्फायल्ट फुलर पर बम से हमला किया लेकिन वे भी बच निकले।
६ दिसंबर १९०७ दिनाङ्के खुदीरामः नारायणगढ-रेलवे-स्थानके वङ्गराज्यपालस्य विशेष-रेल-यानस्योपरि आक्रमणम् अकोरत् । परन्तु तस्मिन् आक्रमणे राज्यपालः हत्यां कर्तुं सः असफलः अभवत् । १९०८ तमे वर्षे वाट्सन, पैम्फायल्ट फुलर इत्येतयोः आङ्ग्लाधिकारिणोः उपरि हस्ताग्निशस्त्रेण प्रहारः कृतः, तस्मिन् प्रयासेऽपि सः निष्फलः जातः ।
न्यायाधीश किंग्जफोर्ड को मारने की योजना
किङ्ग्जफोर्ड-हत्या
मिदनापुर में ‘युगांतर’ नाम की क्रांतिकारियों की गुप्त संस्था के माध्यम से खुदीराम क्रांतिकार्य पहले ही में जुट चुके थे। १९०५ में लॉर्ड कर्जन ने जब बंगाल का विभाजन किया तो उसके विरोध में सडकों पर उतरे अनेकों भारतीयों को उस समय के कलकत्ता के मॅजिस्ट्रेट किंग्जफोर्ड ने क्रूर दण्ड दिया। अन्य मामलों में भी उसने क्रान्तिकारियों को बहुत कष्ट दिया था। इसके परिणामस्वरूप किंग्जफोर्ड को पदोन्नति देकर मुजफ्फरपुर में सत्र न्यायाधीश के पद पर भेजा। ‘युगान्तर’ समिति कि एक गुप्त बैठक में किंग्जफोर्ड को ही मारने का निश्चय हुआ। इस कार्य हेतु खुदीराम तथा प्रफुल्लकुमार चाकी का चयन किया गया। खुदीरामको एक बम और पिस्तौल दी गयी। प्रफुल्लकुमार को भी एक पिस्तौल दी गयी। मुजफ्फरपुर में आने पर इन दोनों ने सबसे पहले किंग्जफोर्ड के बँगले की निगरानी की। उन्होंने उसकी बग्घी तथा उसके घोडे का रंग देख लिया। खुदीराम तो किंग्जफोर्ड को उसके कार्यालय में जाकर ठीक से देख भी आए।
मिदनापुरे ‘युगान्तर’ नामिका काचित् क्रान्तिकारिणां गुप्तसंस्था आसीत् । तस्याः माध्यमेन खुदीरामः क्रान्तिकार्यं कुर्वन् आसीत् । १९०५ तमे वर्षे लॉर्ड कर्जन इत्येषः यदा वङ्गविभाजनस्य घोषणाम् अकरोत्, तदा तस्य विरोधं कर्तुम् अनेके भारतीयाः मार्गषु विरोधप्रदर्शनानि आचरितानि । तस्मिन् विरोधप्रदर्शने यैः भारतीयैः भागः स्वीकृतः, तेभ्यः भारतीयेभ्यः कलकत्ता-राज्यस्य तत्कालीनेन न्यायाधीशेन किंग्जफोर्ड इत्येनेन क्रूराः दण्डाः घोषिताः । अन्येषु अभियोगेष्वपि सः क्रान्तिकारिभ्यः अत्यधिकान् कष्टदायकान् दण्डान् अयच्छत् । किंग्जफोर्ड इत्यस्य क्रूरनिर्णयैः प्रभावितः आङ्ग्लसर्वकारः तस्य प्रोत्साहनाय तस्य पदोन्नतिना सह अपरे स्थाने स्थानान्तरम् अकरोत् । एवं किंग्जफोर्ड इत्येषः मुजफ्फरपुरस्य सत्रन्यायाधीशः अभवत् । ‘युगान्तर’समितेः कस्याञ्चित् गुप्तगोष्ठ्यां किंग्जफोर्ड इत्यस्य हत्यायाः निश्चय अभवत् । तस्य कार्यस्य कृते खुदीरामस्य, प्रफुल्लकुमारस्य च चयनम् अभवत् । खुदीरामस्य, प्रफलुल्कुमारस्य च पार्श्वे एकः अङ्गिगोलकः, एका भुषुण्डी च आसीत् । मुजफ्फरपुरे सम्प्राप्तौ तौ प्रप्रथमं तु किंग्जफोर्ड इत्यस्य प्रासादस्य गुप्तचरीम् अकुरुताम् । तौ किंग्जफोर्ड इत्यस्य रथस्य, अश्वस्य रङ्गं ज्ञातवन्तौ । ततः खुदीरामः तु किंग्जफोर्ड इत्यस्य कार्यलयं गत्वा तं समीपात् अपश्यत् ।
अंग्रेज अत्याचारियों पर पहला बम
आक्रमणम्
३० अप्रैल १९०८ को ये दोनों नियोजित काम के लिये बाहर निकले और किंग्जफोर्ड के बँगले के बाहर घोडागाडी से उसके आने की राह देखने लगे। बँगले की निगरानी हेतु वहाँ मौजूद पुलिस के गुप्तचरों ने उन्हें हटाना भी चाहा परन्तु वे दोनाँ उन्हें योग्य उत्तर देकर वहीं रुके रहे। रात में साढे आठ बजे के आसपास क्लब से किंग्जफोर्ड की बग्घी के समान दिखने वाली गाडी आते हुए देखकर खुदीराम गाडी के पीछे भागने लगे। रास्ते में बहुत ही अँधेरा था। गाडी किंग्जफोर्ड के बँगले के सामने आते ही खुदीराम ने अँधेरे में ही आगे वाली बग्घी पर निशाना लगाकर जोर से बम फेंका। हिन्दुस्तान में इस पहले बम विस्फोट की आवाज उस रात तीन मील तक सुनाई दी और कुछ दिनों बाद तो उसकी आवाज इंग्लैंड तथा योरोप में भी सुनी गयी जब वहाँ इस घटना की खबर ने तहलका मचा दिया। यूँ तो खुदीराम ने किंग्जफोर्ड की गाडी समझकर बम फेंका था परन्तु उस दिन किंग्जफोर्ड थोडी देर से क्लब से बाहर आने के कारण बच गया। दैवयोग से गाडियाँ एक जैसी होने के कारण दो यूरोपियन स्त्रियों को अपने प्राण गँवाने पडे। खुदीराम तथा प्रफुल्लकुमार दोनों ही रातों - रात नंगे पैर भागते हुए गये और २४ मील दूर स्थित वैनी रेलवे स्टेशन पर जाकर ही विश्राम किया।
३० अप्रैल १९०८ दिनाङ्के नियोजितं कार्यं कर्तुं निर्गतौ तौ किंग्जफोर्ड इत्यस्य प्रासादस्य बहिः स्थित्वा तस्य आगमनस्य प्रतीक्षां कुर्वन्तौ आस्ताम् । प्रासादस्य अधिकारिणः तं तस्थानात् गन्तुम् अपि अवदन्, परन्तु तेभ्यः उचितम् उत्तरं दत्त्वा तौ तत्रैव अतिष्ठताम् । रात्रौ सार्धाष्टवादने वा समीपे काले क्लब इत्यस्मात् स्थानात् किंग्जफोर्ड इत्येतस्य रथसदृशः रथः तत्र सम्मप्राप्तः । तं रथं दृष्ट्वा खुदीरामः तस्य रथस्य पृष्ठे अधावत् । मार्गः अन्धकारमयः आसीत् । रथः किंग्जफोर्ड इत्यस्य प्रादस्य सम्मुखम् आगतः, तदैव खुदीरामः तस्य रथस्योपरि हस्तविस्फोटकम् अक्षिपत् । हिन्दुस्थाने आङ्ग्लविरुद्धं जातः सः विस्फोटः ३ माईल् दूरेऽपि सर्वैः श्रुतः । एतस्याः घटनायाः कारणेन इङ्ग्लैण्ड-देशे, योरोप-देशे च चिन्तायाः स्थितिः उद्भूता । एनां योजनां खुदीरामः किंग्जफोर्ड इत्यस्य हत्यायै अरचयत्, परन्तु तस्मिन् विस्फोट् द्वे आङ्ग्लमहिले हते । क्लब इत्यस्मात् स्थानात् बहिः निर्गम्यमानः किंग्जफोर्ड इत्येषः दैवयोगेन रक्षितः । खुदीरामः, प्रफुल्लकुमारश्च रात्रौ एव २४ मीलदूरे स्थितं वैनी-रेलवे-स्थानकं प्राप्तवान्तौ ।
गिरफ्तारी
बन्दी खुदीरामः, मृत्युदण्डश्च
अंग्रेज पुलिस उनके पीछे लग गयी और वैनी रेलवे स्टेशन पर उन्हें घेर लिया। अपने को पुलिस से घिरा देख प्रफुल्लकुमार चाकी ने खुद को गोली मारकर अपनी शहादत दे दी जबकि खुदीराम पकड़े गये। ११ अगस्त १९०८ को उन्हें मुजफ्फरपुर जेल में फाँसी दे दी गयी। उस समय उनकी उम्र मात्र १८ साल + थी।
आङ्ग्लारक्षकाः अपि तयोः अन्वेषणे संलग्नाः । वैनी-रेलवे-स्थानके एव ते तौ गृहीतवन्तः । आङ्ग्लारक्षकान् परितः दृष्ट्वा प्रफुल्लकुमारः आत्मानं भुशुड्या अमारयित्वा आत्महत्याम् अकरोत् । ततः आङ्ग्लारक्षकाः खुदीरामम् अधरन् । ११ अगस्त १९०८ दिनाङ्के मुजफ्फरपुर-कारागारे खुदीरामः मृत्युदण्डम् अलभत । तस्मिन् समये तस्य वयः अष्टादशवर्षाण्युत्तराष्टमासोत्तराष्टदिनानाम् (18 years, 8 months 8 days old) आसीत् ।
फाँसी के तख्ते पर खुदीराम का कार्टून चित्र
मृत्युदण्डप्राप्यमाणस्य खुदीरामस्य भावचित्रम्
दूसरे दिन सन्देह होने पर प्रफुल्लकुमार चाकी को पुलिस पकडने गयी, तब उन्होंने स्वयं पर गोली चलाकर अपने प्राणार्पण कर दिये। खुदीराम को पुलिस ने गिरफ्तार कर लिया। इस गिरफ्तारी का अन्त निश्चित ही था। ११ अगस्त १९०८ को भगवद्गीता हाथ में लेकर खुदीराम धैर्य के साथ खुशी - खुशी फाँसी चढ गये। किंग्जफोर्ड ने घबराकर नौकरी छोड दी और जिन क्रांतिकारियों को उसने कष्ट दिया था उनके भय से उसकी शीघ्र ही मौत भी हो गयी।
भगवद्गीतां हस्ते गृहीत्वा खुदीरामः सधैर्यं प्रसन्नमुखः सन् मृत्युदण्डं स्व्यकरोत् । किंग्जफोर्ड इत्येषः भीतः सन् वृत्तिम् अत्यजत् ।
फाँसी के बाद खुदीराम इतने लोकप्रिय हो गये कि बंगाल के जुलाहे एक खास किस्म की धोती बुनने लगे। इतिहासवेत्ता शिरोल के अनुसार बंगाल के राष्ट्रवादियों के लिये वह वीर शहीद और अनुकरणीय हो गया। विद्यार्थियों तथा अन्य लोगों ने शोक मनाया। कई दिन तक स्कूल कालेज सभी बन्द रहे और नौजवान ऐसी धोती पहनने लगे, जिनकी किनारी पर खुदीराम लिखा होता था।
मरणतोत्तरं खुदीरामस्य ख्यातिः चतुर्षु दिक्षु प्रसरिता । वङ्गप्रदेशस्य सूत्रकाराः तस्य नाम्ना नवीनस्य धौतवस्त्रस्य आवश्कारम् अकुर्वन् । इतिहासविदां मतानुसारं वङ्गप्रदेशस्य सर्वेभ्यः क्राान्तिकारिभ्यः खुदीरामः अनुसरणीयः अभवत् । विद्यार्थिनः तस्य मृत्योः शोकम् आचरन्तः अनेकेभ्यः दिनेभ्यः शालां, महाविद्यालयं च न गन्तवन्तः । सर्वेऽपि युवानः खुदीरामस्य नाम्ना निर्मितं धौतवस्त्रं धृत्वा तस्मै श्रद्धाङ्जलीं यच्छन्तः आसन्।
मुज़फ्फरपुर जेल में जिस मजिस्ट्रेट ने उन्हें फाँसी पर लटकाने का आदेश सुनाया था, उसने बाद में बताया कि खुदीराम बोस एक शेर के बच्चे की तरह निर्भीक होकर फाँसी के तख़्ते की ओर बढ़ा था। जब खुदीराम शहीद हुए थे तब उनकी आयु 18 वर्ष थी। शहादत के बाद खुदीराम इतने लोकप्रिय हो गए कि बंगाल के जुलाहे उनके नाम की एक ख़ास किस्म की धोती बुनने लगे।
मुजफ्फरपुर-कारागारस्य केनचित् अधिकारिणा उल्लिखितम् आसीत् यद्, मृत्युदण्डस्य सूचनां श्रुत्वा निर्भीतः खुदीरामः वेधस्थलं प्रति प्रस्थितवान् । तस्य स्मरणं कर्तुं, तस्मात् प्रेरणां प्राप्तुम् अनेकानि गीतानि कविभिः रचितानि । तेषु गीतेषु अनेकानि गीतानि अद्यत्वेऽपि अत्यधिकानि लोकप्रियाणि सन्ति ।
प्रफुल्ल चाकी
प्रफुल्ल चाकी पश्चिमवङ्गराज्यम्
अमर शहीदों से प्रेरणा लेना जरूरी जब ‘खुदीराम’ लिखी धोती पहनने लगे नौजवान (वेबदुनिया) खुदीराम बोस - बायोग्राफी (इंडिया हल्लाबोल) खुदीराम बोस को गिरफ्तार कर ले जाती हुई पुलिस खुदीराम बोस
क्रान्तिकारिभ्यः प्रेरणा प्राप्तव्या यदा ‘खुदीराम’ इति अङ्कितं धौतवस्त्रं धरन्तः आसन्, युवानः (वेबदुनिया) खुदीराम बोस - जीवनी (इंडिया हल्लाबोल) खुदीराम बोस इत्येनं बिन्दित्वेन गृहीत्वा स्वीकुर्वन्तः आङ्ग्लारक्षकाः खुदीराम बोस
रानी रामपाल (जन्म : ४ दिसम्बर १९९४) भारत की एक हॉकी खिलाड़ी हैं। वे भारतीय हॉकी की 'रानी' कहलाती हैं।[1][2][3] २०१० विश्व कप में भाग लेने वाली भारतीय हॉकी टीम की वे सबसे कम उम्र की (१५ वर्ष) खिलाड़ी थीं।
रानी रामपाल (जन्म : ४ दिसम्बर १९९४) भारतस्य काचित् हॉकी-क्रिडालुः । सा भारतीय-हॉकी-क्रीडायाः 'राज्ञी' मन्यते ।[1][2][3] २०१० तमस्य वर्षस्य विश्वचषके भागं गृहीतेषु भारतीय-हॉकी-क्रीडापटुषु सा कनिष्ठतमा आसीत् । तस्मिन् समये तस्याः आयुः १५ वर्षाणि आसीत् ।
पारिवारिक जीवन
जीवनं, परिवारश्च
हरियाणा के शाहबाद मारकंडा की निवासी रानी की कहानी अपनी हिम्मत के बल पर तमाम कष्टों दुश्वारियों से सन्घर्ष करके विजयी होने की कहानी है। रानी के पिता आजीविका के लिए तांगा चलाते हैं।[4]परिवार में भाई-बहनों में रानी सबसे छोटी हैं। रानी के दो बड़े भाईं हैं। एक भाई किसी दुकान पर सहायक का काम करते हैं। उनसे बड़े भाई बढ़ई है। अपने प्रदर्शन के बाद रानी ने रेलवे में क्लर्क की नौकरी हासिल की और टीम के साथ-साथ परिवार की भी जिम्मेदारी संभाली।[5]
सा हरियाणाराज्यस्य शाहबाद मारकण्डा-नगरे निवासति । रान्याः पिता आजीविकायै रथं चालयति ।[4] परिवारस्य भ्रातृभगिनीषु रानी कनिष्ठतमा वर्तते । रान्याः दौ अग्रजौ स्तः । तस्याः उपज्षेठभात्रा कुत्रचिद् आपणसहायकत्वेन कार्यं करोति । ज्येष्ठतमः भ्राता च लोहकारः अस्ति । स्वप्रदर्शनस्य बलेन रानी रेलवे-विभागे क्लर्क-पदं प्राप्तवती । एवं सा परिवारेण सह दलस्य अपि दायित्वं स्वीकृतवती ।[5]
करियर
वृत्तिः
रानी ने करीब 4 साल पहले 14 साल की उम्र में अपना पहला इंटरनेशनल मैच खेला। इसके बाद 2010 में 15 की उम्र में वो महिला विश्व कप में सबसे युवा खिलाड़ी बनी।[1] उन्होंने 2009 में एशिया कप के दौरान भारत को रजत पदक दिलाने में अहम भूमिका निभाई. वह 2010 के राष्ट्रमंडल खेल और 2010 के एशियाई खेल के दौरान भारतीय टीम का हिस्सा थीं।[3]
रानी कदात् चतुर्भ्यः वर्षेभ्यः पूर्वं यदा सा चतुर्दशवर्षीया आसीत्, तदा प्रप्रथमम् अन्ताराष्ट्रियस्पर्धायां भागम् अवहत् । ततः २०१० तमे वर्षे पञ्चदशवर्षीया सा महिला-विश्व-चषकस्पर्धायां युवक्रीडालुः अभवत् ।[1] २००९ तमे वर्षे जम्बूद्वीपचषकस्पर्धायां भारतं होकी-क्रीडायां रजतपदकं प्रापत्, तस्यां स्पर्धायां तस्याः महत्त्वपूर्णं योगदानम् आसीत् । सा २०१० तमस्य वर्षस्य राष्ट्रमण्डलक्रीडायां, २०१० तमस्य वर्षस्य जम्मूद्वीपीयक्रीडायाः भागः आसीत् [3]
2013 में जूनियर महिला हॉकी टीम ने कांस्य पदक जीता जो कि विश्व कप हॉकी प्रतिस्पर्धा में 38 साल बाद भारत का पहला कोई मेडल है। इस जीत का श्रेय रानी रामपाल और मनजित कौर का है। वह आमतौर पर सेंटर फॉरवर्ड पर खेलती हैं।
२०१३ तमे वर्षे कनिष्ठमहिला-हॉकी-दलं कांस्यपदकं प्रापत् । विश्वचषक-हॉकी-प्रतिस्पर्धायां तत् पदकं भारतं ३८ वर्षेभ्यः अनन्तरं प्रापत् । तस्य विजयस्य श्रेयः रानी रामपाल, मनजित कौर इत्येताभ्यां गच्छति । सा सामान्यतः सेन्टर् फोर्वड्-स्थाने क्रीडति ।
जूनियर हॉकी विश्व कप 2013 में प्लेयर ऑफ द टूर्नामेंट
जूनियर-हॉकी-विश्व-कप २०१३ - प्लेयर ऑफ द टूर्नामेंट
2010 में 15 की उम्र में वो महिला विश्व कप में सबसे युवा खिलाड़ी बनी।
२०१० तमे वर्षे १५ वर्षीया सा महिला-विश्व-चषके कनिष्ठतमा क्रीडालुः अभवत् ।
रॉजारियो (अर्जेंटीना) में महिला हॉकी वर्ल्ड कप में सात गोल कर सर्वश्रेष्ठ यंग फॉरवर्ड का अवॉर्ड।
रॉजारियो (अर्जेंटीना) मध्ये महिला-हॉकी-विश्वचषके सा सप्तवारं 'गोल' कृत्वा सर्वश्रेष्ठयुव-फॉरवर्ड इति उपाधिं प्राप्तवती ।
जूनियर वर्ल्ड कप में तीसरे स्थान के लिए इंग्लैंड के खिलाफ खेले गए मैच में दो गोल दाग कर 38 साल बाद भारत की झोली में मैडल डाला। ‘यंग प्लेयर ऑफ द टूर्नामेंट’[6]
कनिष्ठविश्वचषके ३८ वर्षेभ्यः अनन्तरं भारतस्य विजयकारणम् अभवत् सा । ‘यंग प्लेयर ऑफ द टूर्नामेंट’[6]
अन्तर्राष्ट्रीय वृद्ध दिवस ( ( शृणु) /ˈəntɑːrɑːʃhtrɪjəvrdðədɪvəsəhə/) (संस्कृतम्: अन्ताराष्ट्रियवृद्धदिवसः, आङ्ग्ल: International Day of Older Persons) सम्पूर्ण विश्व में अक्टूबर-मास के १ दिनाङ्क को मनाया जाता है [1]। इस दिन पर वरिष्ठ नागरिको और वरिष्ठ सम्बन्धिओं का सम्मानं किया जाता है । वरिष्ठों के हित के लिए चिन्तन भी होता है । साम्प्रतं वृद्धसमाज विफलीकरण से अत्यधिक ग्रस्त हैं । यद्यपि वरिष्ठजन सर्वाधिकतया अनुभवी होते हैं, तथापि कोई भी व्यक्ति उनका अभिप्राय वा परामर्श स्वीकरते नहीं । अतः “हम प्रयोजनहीन हैं” ऐसा वे वृद्धजन अनुभव करते हैं । इस कारण से हमारा वृद्धसमाज सर्वथा दुःखी ही दिखाई देता है । अतः वृद्धजनो का और वरिष्ठ नागरिको के प्रति सम्मान प्रदर्शित करने के लिए इस दिवस का आचरण किया जाता है।
अन्ताराष्ट्रियवृद्धदिवसः ( ( शृणु) /ˈəntɑːrɑːʃhtrɪjəvrdðədɪvəsəhə/) (हिन्दी: अन्तर्राष्ट्रीय वृद्ध दिवस, आङ्ग्ल: International Day of Older Persons) सम्पूर्णे विश्वस्मिन् अक्टूबर-मासस्य १ दिनाङ्के आचर्यते [1]। अस्मिन् दिने वरिष्ठनागरिकाणां, सम्बन्धिनां च सम्मानं क्रियते । वरिष्ठाणां हिताय चिन्तनम् अपि क्रियते । साम्प्रतं वृद्धसमाजः विफलीकरणेन अत्यधिकः ग्रस्तः वर्तते । यद्यपि वरिष्ठजनाः सर्वाधिकतया अनुभविनः भवन्ति, तथापि कोऽपि जनः तेषाम् अभिप्रायं, परामर्शं वा न स्वीकरोति । अतः “वयं प्रयोजनहीनाः स्मः” इति ते वृद्धजनाः अनुभवन्ति । अनेन कारणेन अस्माकं वृद्धसमाजः सर्वथा दुःखी एव दृश्यते । अतः वृद्धजनानां, वरिष्ठनागरिकाणां च सम्माननार्थम् अयं दिवसः सर्वकारेण निर्णीतः, उद्घोषितः च अस्ति ।
बाह्य कड़ी
बाह्यसम्पर्काः
यह लेख एक आधार है। जानकारी जोड़कर इसे बढ़ाने में विकिपीडिया की मदद करें। v t e
v t e
तलियोल एवं नारायम्
तलियोल एवं नाराचः
नारायम (मलयालम: നാരായം/नारायं) ; संस्कृत: नाराचः) लेखन का एक प्राचीन उपकरण का नाम है जो भारत, श्री लंका एवं अन्य दक्षिण एशियाई देशों तथा आसपास के अन्य देशों में प्राचीन काल से प्रयुक्त होता आ रहा है। यद्यपि यह स्वरूप एवं कार्य में आजकल के पेन जैसा ही हूता था, किन्तु रंगीन स्याही का प्रयोग करके लिखने के बजाय यह किसी तल (प्रायः ताड़पत्र) पर खरोंचकर अक्षरों के निशान बनाता था। संक्षेप में, नारायम् लोहे का लम्बा टुकड़ा होता है जिसका सिरा नुकीला होता है। इसका निर्माण इस प्रकार से किया जाता है कि लेखक के हाथ में सुविधापूर्वक बैठ सके और पकड़ने या लिखने में कठिनाई न आये।
नाराचः(मलयालम: നാരായം/नारायं) ; हिन्दी: नारायम) कस्यचित् प्राचीनस्य लेखनोपकरणस्य नाम। तदुपकरणं भारत-श्रीलंका- दक्षिणजम्बुद्वीपीय-देशेषु तथा च समीपवर्तिषु अन्यदेशेषु प्रयुज्यते स्म। अद्यत्वे यथा लेखन्याः उपयोगेन अक्षरविन्यासः क्रियते, तथैव तस्य उपयोगो भवति स्म। किन्तु रङ्गयुक्तायाः मस्याः उपयोगस्य स्थाने कस्मिंश्चित् तले (प्रायः हस्तप्रतेषु) उत्कीर्णनं कृत्वा अक्षरविन्यासः भवति स्म। सङ्क्षेपेण ज्ञातुम् इच्छामः चेत्, नाराचः लोह-निर्मतः कश्चन लम्बमानः लोहखण्डः भवति स्म, तस्य अग्रभागः तीक्ष्णः भवति स्म। यदा लेखकः अनेन लोहदण्डेन लेखनाय प्रवृत्तः स्यात्, तदा सः लेखने काठिन्यं नानुभवेत्, तथा च सः एतस्य खण्डस्य धारणं सम्यक् कर्तुं शक्नुयात् इति विचिन्त्य एतस्य निर्माणं जातम् आसीत्।
एक मुखी लिंग (शिव लिंग के साथ एक मुख), अफगानिस्तान
एकमुखि लिङ्गम् (शिवलिङ्गेन सह एकं मुखम्), अफगानिस्तान
काबुल संग्रहालय मूर्ति
काबुलसङ्ग्रहालये मूर्तिः
अफगानिस्तान में हिन्दू धर्म का अनुसरण एक छोटे से अल्पसंख्यक अफगानी दल द्वारा होता है। हिन्दुत्व में विश्वास रखने वालें 1,000 के समीप व्यक्ति अधिकतर काबुल और देश के अन्य प्रमुख नगरों में रहते हैं।[1][2][3][4]
अफगानिस्तान-देशे हिन्दूधर्मस्य पालनं लघुना अल्पसङ्ख्यक-अफगानी-दलेन भवति। हिन्दुधर्मे विश्वस्यमानाः उपसहस्राः जनाः सामान्यतः काबुल -नगरे, देशस्य अन्यप्रमुखेषु नगरेषु च निवसन्ति।[1][2][3][4]
अफगानिस्थान पर इस्लामीयों की विजय से पूर्व अफगानिस्थान की जनता बहु-धार्मिक थी। बहुमत के अनुयायी हिंदू धर्म और बौद्ध धर्म[5] के थे। 11 वीं सदी में अधिकांश हिन्दू मंदिरों को नष्ट कर दिया गया या मस्जिदों में परिवर्तित कर दिया गया।
अफगानिस्थान-देशस्योपरि म्लेच्छानां विजयात् प्राक् अफगानिस्थानस्य जनता बहुधार्मिकी आसीत्। हिंदूधर्मस्य, बौद्धधर्मस्य च अनुयायियनः बहुसङ्ख्याकायाः आसन्।[5] एकादश्यां शताब्द्याम् अनेकानि हिन्दूमन्दिराणि ध्वस्तानि कृतानि उत तेषां स्थाने म्लेच्छप्रार्थनागृहस्य निर्माणम् अभवत्।
कुषाण राजा कनिष्क द्वितीय के साथ भगवान शिव की सुवर्ण दिनार मुद्रा (200-220 AD)
कुषाणस्य राज्ञ्या कनिष्क-द्वितीयेन सह भगवतः शिवस्य सुवर्ण-दिनार-मुद्रा (200-220 AD)
हिंदू धर्म का वहाँ आरम्भ कब हुआ इसकी कोई विश्वसनीय जानकारी नहीं है, परन्तु इतिहासकारों का मन्तव्य है कि, प्राचीन काल में दक्षिण हिन्दू कुश का क्षेत्र सांस्कृतिक रूप से सिंधु घाटी सभ्यता के साथ जुड़ा था। पक्षान्तर में, अधिकांश इतिहासकारों का कहना है कि, वंश परम्परा से अफगानिस्तान प्राचीन आर्यनों का निवास स्थान था, जो 330 ई. पू सिकंदर महान और उनकी ग्रीक सेना के आने से पूर्व हख़ामनी साम्राज्य के अधीन हो गया था। तीन वर्ष के पश्चात् सिकन्दर के प्रस्थान के बाद सेलयूसिद साम्राज्य का अंग बन गया। 305 ईसा पूर्व, यूनानी साम्राज्य ने भारत के मौर्य साम्राज्य के साथ सन्धि करके दक्षिण हिन्दू कुश का नियन्त्रण समर्पित कर दिया।
हिन्दूधर्मस्य अफगान-देशे कदा आरम्भः अभवत् इत्यस्य न कापि विश्वसनीया सूचना अस्ति, परन्तु इतिहासकाणां मन्तव्यम् अस्ति यत्, प्राचीने काले दक्षिणहिन्दूकुशस्य क्षेत्रं सांस्कृतिकरूपेण सिंधुसंस्कृतिना सह संल्लग्ना आसीदिति। पक्षान्तरे, अधिकांशाः इतिहासकाराः वदन्ति यत्, वंशपरम्परया अफगानिस्तानं प्राचीनार्याणां निवासस्थानम् आसीद्, यत् 330 ई. पू. अलक्ष्येन्द्रस्य, ग्रीक-सेनायाः च आगमनात् प्राक् हख़ामनी-साम्राज्यस्य अधीने आसीत्। तत्स्थानं त्रयाणां वर्षाणाम् अनन्तरं अलक्ष्येन्द्रस्य प्रस्थानोत्तरं सेलयूसिद-साम्राज्यस्य अङ्गम् अभवत्। 305 क्रैस्टपूर्वं, यूनानी-साम्राज्येण भारतस्य मौर्यसाम्राज्येन सह सन्धिं कृत्वा दक्षिणहिन्दूकुशस्य नियन्त्रणं समर्पितम्।
5 वीं और 7 वीं शताब्दी के मध्य में जब चीनी यात्री फ़ाहियान, गीत यूं और ह्वेन त्सांग ने अफगानिस्तान की यात्रा की थी, तब उन्होंने कई यात्रा वृत्तांत लिखे थे, जिनमें अफगानिस्तान पर विश्वसनीय जानकारी संकलित हुई थी। उन्होंने कहा कि, उत्तर में अमू दरिया (ऑक्सस् नदी) और सिंधु नदी के मध्य के विभिन्न प्रान्तों में बुद्धधर्म का अनुसरण होता था।[6] यद्यपि, उन्होंने हिन्दुत्व के विषय में अधिक उल्लेख नहीं किया था, तथापि गीत यूं ने उल्लेख किया था कि, हेफथलाइट् (Hephthalite) शासकों ने कभी बौद्ध धर्म को नहीं जाना, किन्तु "उन्होंने छद्म देवताओं का प्रचार किया और पशुओं का उनके मांस के लिए आखेट किया"।[6] चीनी भिक्षुगण बौद्ध धर्म के अनुयायी थे। अतः यह संभव है कि, किसी अन्य धर्म के विषय में लिखने में उनकी रुचि न हो।इसके अतिरिक्त, युद्धनायको और दस्युओं (डाकु, bandit) के कारण अफगानिस्तान क्षेत्र की यात्रा उनके लिये अत्यन्त सङ्कटपूर्ण थी।[6]
पञ्चम्यां, सप्तम्यां च शताब्द्यां मध्ये यदा चीनदेशीयाः यात्रिणः फ़ाहियान, गीत यूं, ह्वेन त्सांग च अफगानिस्थानस्य यात्रां कृतवन्तः, तदा तैः अनेके यात्रा वृत्तान्ताः लिखिताः, तेषां वृत्तान्तानां साहाय्येन अफगानिस्थानस्य सन्दर्भे अनेकानां विश्वसनीयानां सूचनानां सङ्कलनम् अभवत्। उन्होंने कहा कि, उत्तर में अमू दरिया (ऑक्सस् नदी) और सिंधु नदी के मध्य के विभिन्न प्रान्तों में बुद्धधर्म का अनुसरण होता था।[6] यद्यपि, उन्होंने हिन्दुत्व के विषय में अधिक उल्लेख नहीं किया था, तथापि गीत यूं ने उल्लेख किया था कि, हेफथलाइट् (Hephthalite) शासकों ने कभी बौद्ध धर्म को नहीं जाना, किन्तु "उन्होंने छद्म देवताओं का प्रचार किया और पशुओं का उनके मांस के लिए आखेट किया"।[6] चीनी भिक्षुगण बौद्ध धर्म के अनुयायी थे। अतः यह संभव है कि, किसी अन्य धर्म के विषय में लिखने में उनकी रुचि न हो।इसके अतिरिक्त, युद्धनायको और दस्युओं (डाकु, bandit) के कारण अफगानिस्तान क्षेत्र की यात्रा उनके लिये अत्यन्त सङ्कटपूर्ण थी।[6]
अफगानिस्तान में हिन्दू धर्म
रावणः
हिन्दू उत्कीर्णन, च्वानजो संग्रहालय। ये चित्र होली के समारोह के लिए नरसिंह कथा वर्णन करता है।
हिन्दूत्कीर्णनम्, च्वानजो-सङ्ग्रहालयस्थम्। एतत् चित्रं होली-पर्वणः समारोहाय नरसिंहकथायाः वर्णनं करोति।
चीन में हिंदू धर्म का अभ्यास अल्पसंख्यक चीनी नागरिकों द्वारा होता है। आधुनिक चीनी मुख्यधारा में हिन्दू धर्म की उपस्थिति अपने आप में बहुत ही सीमित, परन्तु पुरातात्विक साक्ष्य से पता चलता है कि, मध्ययुगीन चीन के विभिन्न प्रांतों में हिंदू धर्म की उपस्थिति थी। [1] चीन के अपने इतिहास से अधिक बौद्ध धर्म के विस्तार से सम्पूर्ण देश में हिंदू प्रभाव अवशोषित हुआ।[2] भारती की वैदिक काल से चली आ रही वास्तविक परम्परायें चीन में लोकप्रिय है, जैसे कि योग और ध्यान।
चीनदेशे हिन्दूधर्मस्य अनुसरणम् अल्पसंख्यकैः चीनदेशस्य नागरिकैः भवति। आधुनिकचीनदेशीयायां मुख्यधारायां हिन्दूधर्मस्य उपस्थितिः अतीव सीमिता अस्ति, परन्तु पुरातात्विकसाक्ष्यैः ज्ञायते यत्, मध्ययुगीनचीनदेशस्य विभिन्न-प्रान्तेषु हिन्दूधर्मस्य उपस्थितिः आसीदिति। [1] चीन-देशस्य इतिहासात् अधिकं बौद्धधर्मस्य विस्तारेण सम्पूर्णदेशे हिन्दूप्रभावः अवशोषितः अभवत्।[2] भारतस्य वैदिककालात् प्रचलिताः वास्तविकपरम्पराः चीन-देशे लोकप्रियाः सन्ति, यथा योगः, ध्यानं च।
हिंदू समुदाय विशेष रूप से अय्यवोले और मनिग्रामम् के तमिल व्यापारी मंडली के माध्यम से, एक बार मध्यकालीन दक्षिण चीन में प्रतिष्ठित हुआ।[3][4] इसका प्रमाण दक्षिण पूर्व चीन के च्वानजो और फ़ुज़ियान प्रांत के काई-यु-आन-मंदिर जैसे स्थानों में प्रात हो रहे हिन्दू रूपांकनों और मंदिरों से मिलता है।[5] हाँग काँग में हिन्दू आप्रवासीयों (immigrant) का छोटा समूदाय अस्तित्व में है।
हिन्दूसमुदायः विशेषरूपेण अय्यवोले, मनिग्रामम् इत्येतयोः तमिल-व्यापारि-मण्डल्याः माध्यमेन, एकवारं मध्यकालीने दक्षिणचीनदेसे प्रतिष्ठितः।[3][4] एतस्य प्रमाणं दक्षिणपूर्वचीन-देशे च्वानजो, फ़ुज़ियान इत्यतयोः प्रान्तयोः काई-यु-आन-मन्दिरेण, तत्सदृशेैः अनेकैः स्मारकैः सिद्ध्यति। [5] हाँग काँग-नगरे हिन्दू आप्रवासिनां (immigrant) लघुः समूदायः निवसति।
प्राचीन हिंदू प्रभाव
प्राचीनहिन्दूप्रभावः