વિજય રૂપાણી ભારતીય જનતા પક્ષનાં રાજનેતા છે. પશ્ચિમરાજકોટનાં પ્રતિનિધિરૂપે એ ગુજરાતવિધાનસભાનાં સદસ્ય છે. એમણે ૦૭ ઓગસ્ટ ૨૦૧૬ નાં રોજ ગુજરાતરાજ્યનાં સોળમાં મુખ્યમન્ત્રી તરીકે શપથ ગ્રહણ કર્યા.[1] એ ભારતીયજનતાપક્ષનાં રાજ્યાધ્યક્ષ પણ છે.[2]
विजय रूपाणी इत्येषः भारतीयजनतापक्षस्य कश्चन राजनेता । पश्चिमराजकोटस्य प्रतिनिधित्वेन एषः गुजरातविधानसभायाः सदस्यः । २०१६ वर्षस्य अगस्त-मासस्य सप्तमात् (०७/०८/२०१६) सः गुजरातराज्यस्य षोडशमः मुख्यमन्त्रित्वेन कार्यभारम् अङ्ग्यकरोत् ।[1] अद्यत्वे सः भारतीजनातपक्षस्य राज्याध्यक्षः अपि ।[2]


પ્રારમ્ભિક જીવન
प्रारम्भिकजीवनम्

૨ ઓગસ્ટ ૧૯૫૬ દિનાઙ્કે મ્યાનમાર-દેશનાં રંગૂન મહાનગરમાં વિજયભાઈનો જન્મ થયો હતો. [2] તેમનાં પિતાનું નામ રમણિકલાલ અને માતાનું નામ માયાબેન. તે દમ્પતી જૈનધર્મનાં અનુયાયી હતા. [3][4] રમણિકલાલ સપરિવાર ૧૯૬૦ માં વર્ષે બર્માદેશને છોડીને હંમેશને માટે ભારત આવ્યા. પછી તેણો ગુજરાતનાં રાજકોટ મહાનગરમાં રહેવા લાગ્યા. વિજયભાઈ ધર્મેન્દ્રસિંહ મહાવિદ્યાલયમાંથી સ્નાતક થયા અને પછી સૌરાષ્ટ્રવિશ્વવિદ્યાલયથી એલ્ એલ્ બી પણ થયા.[5][2][6][7]
१९५६ तमस्य वर्षस्य अगस्तमास्य द्वितीये (०२/०८/१९५६) दिनाङ्के म्यानमार-देशस्य रङ्गून-महानगरेऽभवत् (पुरा, रङ्गून, बर्मा) । [2] तस्य पितुः नाम रमणिकलाल, मातुश्च नाम मयाबेन इति । जैनधर्मस्य [3][4] अनुयायी वणिक् रमणिकलालः सपरिवारं १९६० तमे वर्षे बर्मादेशात् भारतदेशस्य राजकोट-महानगरं प्रति स्थानान्तरणम् अकरोत् । विजयः धर्मेन्द्रसिहमहाविद्यालयाात् स्नातकं, सौराष्ट्रविश्वविद्यालयाच्च एल्. एल्. बी. इत्युपाध्यौ अलभत । [5][2][6][7]

વૃત્તિ
वृत्तिः

પ્રરામ્ભિક આજીવ
प्रारम्भिका वृत्तिः

અખિલભારતીયવિદ્યાર્થીપરિષદમાં સક્રિય હતાં ત્યારથી વિજય રૂપાણી પોતાના જીવનને સાવર્જનિકપણે જીવવા લાગ્યા. [4] પછી તે રાષ્ટ્રિયસ્વયંસેવકસંઘસાથે અને જનસંઘસાથે જોડાયા.
अखिलभारतीयविद्यार्थिपरिषदि (ABVP) सक्रियः विजयः स्वस्य सार्वजनिकजीवनस्य आरम्भम् अकरोत् । [4] ततः सः राष्ट्रियस्वयंसेवकसङ्घेन, जनसङ्घेन च सहापि सँल्लग्नः । भारतीयजनातपक्षस्य स्थापनायाः कालाद् अर्थात् १९७१ तमाद्वर्षाद् विजयः पक्षस्य कार्यकर्ता अस्ति । [3][4][7] १९७६ तमस्य वर्षस्य राष्ट्रियापत्कालसमये विजयः क्रमेण भावनगरस्य, भुज-महानगस्य च कारगारे बन्दी आसीत् । तयोः कारागरायोः सः ११ मासं यावद् आसीत् । [4][7] विजयः १९७८ तमात् वर्षात् १९८१ पर्यन्तं राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारकोऽपि आसीत् । १९८७ तमे वर्षे राजकोटमहानगरपालिकायां विधायकत्वेन चितः सः जलनिकाससमितेः अध्यक्षः अभवत् । ततः समनन्तरे वर्षे सः राजकोटमहानगरपालिकायाः स्थायिसमितेः अध्यक्षः अभवत् । तस्मिन् अध्यक्षपदे सः १९८८ तः १९९६ पर्यन्तम् आरूढः । मध्ये १९९५ तमे वर्षे तस्य राजकोटमहानगरपालिकायाः स्थायिसमितेः अध्यक्षत्वेन पुनः चयनं जातम् । ततः सः १९९६ तः १९९७ पर्यन्तं राजकोटमहानगरस्य नगरपौरत्वेन (mayor) अपि कार्यम् अकरोत् । ततः १९९८ तमे वर्षे भाजप-पक्षस्य गुजरातराज्यविभागस्य विभागाध्यक्षः अभवत् । यदा केशुभाई पटेल इत्येषः गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदा विजयः घोषणापत्रसमितेः आध्यक्षम् अवहत् । २००६ तमे वर्षे गुजरातपर्टनवभागस्य अध्यक्षः जातः । २००६ - २०१२ सः राज्यसभायाः सदस्योऽपि आसीत् । [4][7] यदा नरेन्द्रमोदी गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदा विजयः भाजप-गुजरातविभागस्य आध्यक्षं चतुर्वारं, गुजरातमहानगरपालिकावित्तविभागस्य आध्यक्षम् एकवारं (२०१३) अवहत् । [6][7][8]