Congratulations!
अभिनन्दनम् !


Add a little milk.
क्षीरम् किञ्चित् योजयतु।

Add a little milk.
क्षीरम् किञ्चित् योजयन्तु।

What are you reading?
किं पठसि?

Please come again.
कृपया पुनः आगच्छतु।

Please come again.
कृपया पुनः आगच्छन्तु।

Sit down, please.
कृपया उपविशतु।

Sit down, please.
कृपया उपविशन्तु।

Please have a seat.
कृपया उपविशतु।

Come here.
अत्र आगच्छतु।

Come here.
अत्र आगच्छन्तु।

Let's play soccer.
पादकन्दुकं क्रीडामः।

Are you students?
किं शिष्या यूयम्।

Tomorrow is my birthday.
श्वः मम जन्मदिनम् अस्ति।

Let's go!
गच्छामः।

I slept well last night.
रात्रौ निद्रा सम्यक् आसीत्।

I'm fine.
अहम् सम्यक् अस्मि।

I am a teacher.
अहं अध्यापकः अस्मि।

I am a teacher.
अहम् अध्यापिका अस्मि।

I wrote the answers carefully.
अहम् उत्तरम् सावधानम् अलिखम्।

Brush your teeth.
दन्तधावनं करोतु।

Brush your teeth.
दन्तधावनं क्रियाताम्।

He is a teacher.
सो ऽध्यापकः।

She is a teacher.
साध्यापिका।

I am reading a book.
पुस्तकं पठामि।

It is a holiday tomorrow.
श्वः विरामः अस्ति।

Tomorrow is a holiday.
श्वः विरामः अस्ति।

It is Sunday tomorrow.
श्वः रविवारः।

Tomorrow is her birthday.
श्वः तस्याः जन्मदिनम् अस्ति।

Let's play.
क्रीडामः।

Please come.
कृपया आगच्छतु।

Please come.
कृपया आगच्छन्तु।

I am Chinese.
चीनादेशीय अस्मि।

Come in.
अन्तः आगच्छतु।

Come in.
अन्तः आगच्छन्तु।

What's your name?
भवतः नाम किं?

What's your name?
भवत्याः नाम किम?

Please sit down.
कृपया उपविशतु।

Bon voyage!
शुभाः ते पन्थानः!

How old are you?
किं वर्षीणो सि?

Let's go by bus.
लोकयानेन गच्छामः।

Take a seat, please.
कृपया उपविशतु।

I go to school.
अहम्विद्यालय गच्छामि ।

Please sit.
कृपया उपविशतु।

The capital of India is New Delhi.
भारतदेशस्य राजधानी नवदेहली अस्ति।

Don't worry.
चिन्ता मास्तु।

Tomorrow is Sunday.
श्वः रविवारः।

That is you.
तत्त्वमसि ।

Please add more coffee.
कृपया अधिकम् काफीं योजयतु।

Please add more coffee.
कृपया अधिकम् काफीं योजयन्तु।